Declension table of ?mātāpitṛvihīnā

Deva

FeminineSingularDualPlural
Nominativemātāpitṛvihīnā mātāpitṛvihīne mātāpitṛvihīnāḥ
Vocativemātāpitṛvihīne mātāpitṛvihīne mātāpitṛvihīnāḥ
Accusativemātāpitṛvihīnām mātāpitṛvihīne mātāpitṛvihīnāḥ
Instrumentalmātāpitṛvihīnayā mātāpitṛvihīnābhyām mātāpitṛvihīnābhiḥ
Dativemātāpitṛvihīnāyai mātāpitṛvihīnābhyām mātāpitṛvihīnābhyaḥ
Ablativemātāpitṛvihīnāyāḥ mātāpitṛvihīnābhyām mātāpitṛvihīnābhyaḥ
Genitivemātāpitṛvihīnāyāḥ mātāpitṛvihīnayoḥ mātāpitṛvihīnānām
Locativemātāpitṛvihīnāyām mātāpitṛvihīnayoḥ mātāpitṛvihīnāsu

Adverb -mātāpitṛvihīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria