Declension table of ?mātālī

Deva

FeminineSingularDualPlural
Nominativemātālī mātālyau mātālyaḥ
Vocativemātāli mātālyau mātālyaḥ
Accusativemātālīm mātālyau mātālīḥ
Instrumentalmātālyā mātālībhyām mātālībhiḥ
Dativemātālyai mātālībhyām mātālībhyaḥ
Ablativemātālyāḥ mātālībhyām mātālībhyaḥ
Genitivemātālyāḥ mātālyoḥ mātālīnām
Locativemātālyām mātālyoḥ mātālīṣu

Compound mātāli - mātālī -

Adverb -mātāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria