Declension table of ?mātāduhitṛ

Deva

FeminineSingularDualPlural
Nominativemātāduhitā mātāduhitārau mātāduhitāraḥ
Vocativemātāduhitaḥ mātāduhitārau mātāduhitāraḥ
Accusativemātāduhitāram mātāduhitārau mātāduhitṝḥ
Instrumentalmātāduhitrā mātāduhitṛbhyām mātāduhitṛbhiḥ
Dativemātāduhitre mātāduhitṛbhyām mātāduhitṛbhyaḥ
Ablativemātāduhituḥ mātāduhitṛbhyām mātāduhitṛbhyaḥ
Genitivemātāduhituḥ mātāduhitroḥ mātāduhitṝṇām
Locativemātāduhitari mātāduhitroḥ mātāduhitṛṣu

Compound mātāduhitṛ -

Adverb -mātāduhitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria