Declension table of ?mātaṅgarāja

Deva

MasculineSingularDualPlural
Nominativemātaṅgarājaḥ mātaṅgarājau mātaṅgarājāḥ
Vocativemātaṅgarāja mātaṅgarājau mātaṅgarājāḥ
Accusativemātaṅgarājam mātaṅgarājau mātaṅgarājān
Instrumentalmātaṅgarājena mātaṅgarājābhyām mātaṅgarājaiḥ mātaṅgarājebhiḥ
Dativemātaṅgarājāya mātaṅgarājābhyām mātaṅgarājebhyaḥ
Ablativemātaṅgarājāt mātaṅgarājābhyām mātaṅgarājebhyaḥ
Genitivemātaṅgarājasya mātaṅgarājayoḥ mātaṅgarājānām
Locativemātaṅgarāje mātaṅgarājayoḥ mātaṅgarājeṣu

Compound mātaṅgarāja -

Adverb -mātaṅgarājam -mātaṅgarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria