Declension table of ?mātaṅganakra

Deva

MasculineSingularDualPlural
Nominativemātaṅganakraḥ mātaṅganakrau mātaṅganakrāḥ
Vocativemātaṅganakra mātaṅganakrau mātaṅganakrāḥ
Accusativemātaṅganakram mātaṅganakrau mātaṅganakrān
Instrumentalmātaṅganakreṇa mātaṅganakrābhyām mātaṅganakraiḥ mātaṅganakrebhiḥ
Dativemātaṅganakrāya mātaṅganakrābhyām mātaṅganakrebhyaḥ
Ablativemātaṅganakrāt mātaṅganakrābhyām mātaṅganakrebhyaḥ
Genitivemātaṅganakrasya mātaṅganakrayoḥ mātaṅganakrāṇām
Locativemātaṅganakre mātaṅganakrayoḥ mātaṅganakreṣu

Compound mātaṅganakra -

Adverb -mātaṅganakram -mātaṅganakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria