Declension table of ?mātaṅgakumārī

Deva

FeminineSingularDualPlural
Nominativemātaṅgakumārī mātaṅgakumāryau mātaṅgakumāryaḥ
Vocativemātaṅgakumāri mātaṅgakumāryau mātaṅgakumāryaḥ
Accusativemātaṅgakumārīm mātaṅgakumāryau mātaṅgakumārīḥ
Instrumentalmātaṅgakumāryā mātaṅgakumārībhyām mātaṅgakumārībhiḥ
Dativemātaṅgakumāryai mātaṅgakumārībhyām mātaṅgakumārībhyaḥ
Ablativemātaṅgakumāryāḥ mātaṅgakumārībhyām mātaṅgakumārībhyaḥ
Genitivemātaṅgakumāryāḥ mātaṅgakumāryoḥ mātaṅgakumārīṇām
Locativemātaṅgakumāryām mātaṅgakumāryoḥ mātaṅgakumārīṣu

Compound mātaṅgakumāri - mātaṅgakumārī -

Adverb -mātaṅgakumāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria