Declension table of ?mātaṅgaja

Deva

NeuterSingularDualPlural
Nominativemātaṅgajam mātaṅgaje mātaṅgajāni
Vocativemātaṅgaja mātaṅgaje mātaṅgajāni
Accusativemātaṅgajam mātaṅgaje mātaṅgajāni
Instrumentalmātaṅgajena mātaṅgajābhyām mātaṅgajaiḥ
Dativemātaṅgajāya mātaṅgajābhyām mātaṅgajebhyaḥ
Ablativemātaṅgajāt mātaṅgajābhyām mātaṅgajebhyaḥ
Genitivemātaṅgajasya mātaṅgajayoḥ mātaṅgajānām
Locativemātaṅgaje mātaṅgajayoḥ mātaṅgajeṣu

Compound mātaṅgaja -

Adverb -mātaṅgajam -mātaṅgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria