Declension table of ?mātṛvidūṣitā

Deva

FeminineSingularDualPlural
Nominativemātṛvidūṣitā mātṛvidūṣite mātṛvidūṣitāḥ
Vocativemātṛvidūṣite mātṛvidūṣite mātṛvidūṣitāḥ
Accusativemātṛvidūṣitām mātṛvidūṣite mātṛvidūṣitāḥ
Instrumentalmātṛvidūṣitayā mātṛvidūṣitābhyām mātṛvidūṣitābhiḥ
Dativemātṛvidūṣitāyai mātṛvidūṣitābhyām mātṛvidūṣitābhyaḥ
Ablativemātṛvidūṣitāyāḥ mātṛvidūṣitābhyām mātṛvidūṣitābhyaḥ
Genitivemātṛvidūṣitāyāḥ mātṛvidūṣitayoḥ mātṛvidūṣitānām
Locativemātṛvidūṣitāyām mātṛvidūṣitayoḥ mātṛvidūṣitāsu

Adverb -mātṛvidūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria