Declension table of ?mātṛpitṛkṛtābhyāsa

Deva

MasculineSingularDualPlural
Nominativemātṛpitṛkṛtābhyāsaḥ mātṛpitṛkṛtābhyāsau mātṛpitṛkṛtābhyāsāḥ
Vocativemātṛpitṛkṛtābhyāsa mātṛpitṛkṛtābhyāsau mātṛpitṛkṛtābhyāsāḥ
Accusativemātṛpitṛkṛtābhyāsam mātṛpitṛkṛtābhyāsau mātṛpitṛkṛtābhyāsān
Instrumentalmātṛpitṛkṛtābhyāsena mātṛpitṛkṛtābhyāsābhyām mātṛpitṛkṛtābhyāsaiḥ mātṛpitṛkṛtābhyāsebhiḥ
Dativemātṛpitṛkṛtābhyāsāya mātṛpitṛkṛtābhyāsābhyām mātṛpitṛkṛtābhyāsebhyaḥ
Ablativemātṛpitṛkṛtābhyāsāt mātṛpitṛkṛtābhyāsābhyām mātṛpitṛkṛtābhyāsebhyaḥ
Genitivemātṛpitṛkṛtābhyāsasya mātṛpitṛkṛtābhyāsayoḥ mātṛpitṛkṛtābhyāsānām
Locativemātṛpitṛkṛtābhyāse mātṛpitṛkṛtābhyāsayoḥ mātṛpitṛkṛtābhyāseṣu

Compound mātṛpitṛkṛtābhyāsa -

Adverb -mātṛpitṛkṛtābhyāsam -mātṛpitṛkṛtābhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria