Declension table of ?mātṛpakṣā

Deva

FeminineSingularDualPlural
Nominativemātṛpakṣā mātṛpakṣe mātṛpakṣāḥ
Vocativemātṛpakṣe mātṛpakṣe mātṛpakṣāḥ
Accusativemātṛpakṣām mātṛpakṣe mātṛpakṣāḥ
Instrumentalmātṛpakṣayā mātṛpakṣābhyām mātṛpakṣābhiḥ
Dativemātṛpakṣāyai mātṛpakṣābhyām mātṛpakṣābhyaḥ
Ablativemātṛpakṣāyāḥ mātṛpakṣābhyām mātṛpakṣābhyaḥ
Genitivemātṛpakṣāyāḥ mātṛpakṣayoḥ mātṛpakṣāṇām
Locativemātṛpakṣāyām mātṛpakṣayoḥ mātṛpakṣāsu

Adverb -mātṛpakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria