Declension table of ?mātṛpakṣa

Deva

NeuterSingularDualPlural
Nominativemātṛpakṣam mātṛpakṣe mātṛpakṣāṇi
Vocativemātṛpakṣa mātṛpakṣe mātṛpakṣāṇi
Accusativemātṛpakṣam mātṛpakṣe mātṛpakṣāṇi
Instrumentalmātṛpakṣeṇa mātṛpakṣābhyām mātṛpakṣaiḥ
Dativemātṛpakṣāya mātṛpakṣābhyām mātṛpakṣebhyaḥ
Ablativemātṛpakṣāt mātṛpakṣābhyām mātṛpakṣebhyaḥ
Genitivemātṛpakṣasya mātṛpakṣayoḥ mātṛpakṣāṇām
Locativemātṛpakṣe mātṛpakṣayoḥ mātṛpakṣeṣu

Compound mātṛpakṣa -

Adverb -mātṛpakṣam -mātṛpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria