Declension table of ?mātṛkārthacintana

Deva

NeuterSingularDualPlural
Nominativemātṛkārthacintanam mātṛkārthacintane mātṛkārthacintanāni
Vocativemātṛkārthacintana mātṛkārthacintane mātṛkārthacintanāni
Accusativemātṛkārthacintanam mātṛkārthacintane mātṛkārthacintanāni
Instrumentalmātṛkārthacintanena mātṛkārthacintanābhyām mātṛkārthacintanaiḥ
Dativemātṛkārthacintanāya mātṛkārthacintanābhyām mātṛkārthacintanebhyaḥ
Ablativemātṛkārthacintanāt mātṛkārthacintanābhyām mātṛkārthacintanebhyaḥ
Genitivemātṛkārthacintanasya mātṛkārthacintanayoḥ mātṛkārthacintanānām
Locativemātṛkārthacintane mātṛkārthacintanayoḥ mātṛkārthacintaneṣu

Compound mātṛkārthacintana -

Adverb -mātṛkārthacintanam -mātṛkārthacintanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria