Declension table of ?mātṛkāpūjana

Deva

NeuterSingularDualPlural
Nominativemātṛkāpūjanam mātṛkāpūjane mātṛkāpūjanāni
Vocativemātṛkāpūjana mātṛkāpūjane mātṛkāpūjanāni
Accusativemātṛkāpūjanam mātṛkāpūjane mātṛkāpūjanāni
Instrumentalmātṛkāpūjanena mātṛkāpūjanābhyām mātṛkāpūjanaiḥ
Dativemātṛkāpūjanāya mātṛkāpūjanābhyām mātṛkāpūjanebhyaḥ
Ablativemātṛkāpūjanāt mātṛkāpūjanābhyām mātṛkāpūjanebhyaḥ
Genitivemātṛkāpūjanasya mātṛkāpūjanayoḥ mātṛkāpūjanānām
Locativemātṛkāpūjane mātṛkāpūjanayoḥ mātṛkāpūjaneṣu

Compound mātṛkāpūjana -

Adverb -mātṛkāpūjanam -mātṛkāpūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria