Declension table of ?mātṛkāpuṣpamālikā

Deva

FeminineSingularDualPlural
Nominativemātṛkāpuṣpamālikā mātṛkāpuṣpamālike mātṛkāpuṣpamālikāḥ
Vocativemātṛkāpuṣpamālike mātṛkāpuṣpamālike mātṛkāpuṣpamālikāḥ
Accusativemātṛkāpuṣpamālikām mātṛkāpuṣpamālike mātṛkāpuṣpamālikāḥ
Instrumentalmātṛkāpuṣpamālikayā mātṛkāpuṣpamālikābhyām mātṛkāpuṣpamālikābhiḥ
Dativemātṛkāpuṣpamālikāyai mātṛkāpuṣpamālikābhyām mātṛkāpuṣpamālikābhyaḥ
Ablativemātṛkāpuṣpamālikāyāḥ mātṛkāpuṣpamālikābhyām mātṛkāpuṣpamālikābhyaḥ
Genitivemātṛkāpuṣpamālikāyāḥ mātṛkāpuṣpamālikayoḥ mātṛkāpuṣpamālikānām
Locativemātṛkāpuṣpamālikāyām mātṛkāpuṣpamālikayoḥ mātṛkāpuṣpamālikāsu

Adverb -mātṛkāpuṣpamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria