Declension table of ?mātṛkānyāsa

Deva

MasculineSingularDualPlural
Nominativemātṛkānyāsaḥ mātṛkānyāsau mātṛkānyāsāḥ
Vocativemātṛkānyāsa mātṛkānyāsau mātṛkānyāsāḥ
Accusativemātṛkānyāsam mātṛkānyāsau mātṛkānyāsān
Instrumentalmātṛkānyāsena mātṛkānyāsābhyām mātṛkānyāsaiḥ mātṛkānyāsebhiḥ
Dativemātṛkānyāsāya mātṛkānyāsābhyām mātṛkānyāsebhyaḥ
Ablativemātṛkānyāsāt mātṛkānyāsābhyām mātṛkānyāsebhyaḥ
Genitivemātṛkānyāsasya mātṛkānyāsayoḥ mātṛkānyāsānām
Locativemātṛkānyāse mātṛkānyāsayoḥ mātṛkānyāseṣu

Compound mātṛkānyāsa -

Adverb -mātṛkānyāsam -mātṛkānyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria