Declension table of ?mātṛkānighaṇṭu

Deva

MasculineSingularDualPlural
Nominativemātṛkānighaṇṭuḥ mātṛkānighaṇṭū mātṛkānighaṇṭavaḥ
Vocativemātṛkānighaṇṭo mātṛkānighaṇṭū mātṛkānighaṇṭavaḥ
Accusativemātṛkānighaṇṭum mātṛkānighaṇṭū mātṛkānighaṇṭūn
Instrumentalmātṛkānighaṇṭunā mātṛkānighaṇṭubhyām mātṛkānighaṇṭubhiḥ
Dativemātṛkānighaṇṭave mātṛkānighaṇṭubhyām mātṛkānighaṇṭubhyaḥ
Ablativemātṛkānighaṇṭoḥ mātṛkānighaṇṭubhyām mātṛkānighaṇṭubhyaḥ
Genitivemātṛkānighaṇṭoḥ mātṛkānighaṇṭvoḥ mātṛkānighaṇṭūnām
Locativemātṛkānighaṇṭau mātṛkānighaṇṭvoḥ mātṛkānighaṇṭuṣu

Compound mātṛkānighaṇṭu -

Adverb -mātṛkānighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria