Declension table of ?mātṛkṛta

Deva

MasculineSingularDualPlural
Nominativemātṛkṛtaḥ mātṛkṛtau mātṛkṛtāḥ
Vocativemātṛkṛta mātṛkṛtau mātṛkṛtāḥ
Accusativemātṛkṛtam mātṛkṛtau mātṛkṛtān
Instrumentalmātṛkṛtena mātṛkṛtābhyām mātṛkṛtaiḥ mātṛkṛtebhiḥ
Dativemātṛkṛtāya mātṛkṛtābhyām mātṛkṛtebhyaḥ
Ablativemātṛkṛtāt mātṛkṛtābhyām mātṛkṛtebhyaḥ
Genitivemātṛkṛtasya mātṛkṛtayoḥ mātṛkṛtānām
Locativemātṛkṛte mātṛkṛtayoḥ mātṛkṛteṣu

Compound mātṛkṛta -

Adverb -mātṛkṛtam -mātṛkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria