Declension table of ?mātṛgarbhasthā

Deva

FeminineSingularDualPlural
Nominativemātṛgarbhasthā mātṛgarbhasthe mātṛgarbhasthāḥ
Vocativemātṛgarbhasthe mātṛgarbhasthe mātṛgarbhasthāḥ
Accusativemātṛgarbhasthām mātṛgarbhasthe mātṛgarbhasthāḥ
Instrumentalmātṛgarbhasthayā mātṛgarbhasthābhyām mātṛgarbhasthābhiḥ
Dativemātṛgarbhasthāyai mātṛgarbhasthābhyām mātṛgarbhasthābhyaḥ
Ablativemātṛgarbhasthāyāḥ mātṛgarbhasthābhyām mātṛgarbhasthābhyaḥ
Genitivemātṛgarbhasthāyāḥ mātṛgarbhasthayoḥ mātṛgarbhasthānām
Locativemātṛgarbhasthāyām mātṛgarbhasthayoḥ mātṛgarbhasthāsu

Adverb -mātṛgarbhastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria