Declension table of ?mātṛgandhinī

Deva

FeminineSingularDualPlural
Nominativemātṛgandhinī mātṛgandhinyau mātṛgandhinyaḥ
Vocativemātṛgandhini mātṛgandhinyau mātṛgandhinyaḥ
Accusativemātṛgandhinīm mātṛgandhinyau mātṛgandhinīḥ
Instrumentalmātṛgandhinyā mātṛgandhinībhyām mātṛgandhinībhiḥ
Dativemātṛgandhinyai mātṛgandhinībhyām mātṛgandhinībhyaḥ
Ablativemātṛgandhinyāḥ mātṛgandhinībhyām mātṛgandhinībhyaḥ
Genitivemātṛgandhinyāḥ mātṛgandhinyoḥ mātṛgandhinīnām
Locativemātṛgandhinyām mātṛgandhinyoḥ mātṛgandhinīṣu

Compound mātṛgandhini - mātṛgandhinī -

Adverb -mātṛgandhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria