Declension table of ?mātṛgāmin

Deva

NeuterSingularDualPlural
Nominativemātṛgāmi mātṛgāmiṇī mātṛgāmīṇi
Vocativemātṛgāmin mātṛgāmi mātṛgāmiṇī mātṛgāmīṇi
Accusativemātṛgāmi mātṛgāmiṇī mātṛgāmīṇi
Instrumentalmātṛgāmiṇā mātṛgāmibhyām mātṛgāmibhiḥ
Dativemātṛgāmiṇe mātṛgāmibhyām mātṛgāmibhyaḥ
Ablativemātṛgāmiṇaḥ mātṛgāmibhyām mātṛgāmibhyaḥ
Genitivemātṛgāmiṇaḥ mātṛgāmiṇoḥ mātṛgāmiṇām
Locativemātṛgāmiṇi mātṛgāmiṇoḥ mātṛgāmiṣu

Compound mātṛgāmi -

Adverb -mātṛgāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria