Declension table of ?mātṛdattā

Deva

FeminineSingularDualPlural
Nominativemātṛdattā mātṛdatte mātṛdattāḥ
Vocativemātṛdatte mātṛdatte mātṛdattāḥ
Accusativemātṛdattām mātṛdatte mātṛdattāḥ
Instrumentalmātṛdattayā mātṛdattābhyām mātṛdattābhiḥ
Dativemātṛdattāyai mātṛdattābhyām mātṛdattābhyaḥ
Ablativemātṛdattāyāḥ mātṛdattābhyām mātṛdattābhyaḥ
Genitivemātṛdattāyāḥ mātṛdattayoḥ mātṛdattānām
Locativemātṛdattāyām mātṛdattayoḥ mātṛdattāsu

Adverb -mātṛdattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria