Declension table of ?mātṛbhakti

Deva

FeminineSingularDualPlural
Nominativemātṛbhaktiḥ mātṛbhaktī mātṛbhaktayaḥ
Vocativemātṛbhakte mātṛbhaktī mātṛbhaktayaḥ
Accusativemātṛbhaktim mātṛbhaktī mātṛbhaktīḥ
Instrumentalmātṛbhaktyā mātṛbhaktibhyām mātṛbhaktibhiḥ
Dativemātṛbhaktyai mātṛbhaktaye mātṛbhaktibhyām mātṛbhaktibhyaḥ
Ablativemātṛbhaktyāḥ mātṛbhakteḥ mātṛbhaktibhyām mātṛbhaktibhyaḥ
Genitivemātṛbhaktyāḥ mātṛbhakteḥ mātṛbhaktyoḥ mātṛbhaktīnām
Locativemātṛbhaktyām mātṛbhaktau mātṛbhaktyoḥ mātṛbhaktiṣu

Compound mātṛbhakti -

Adverb -mātṛbhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria