Declension table of ?mātṛbandhu

Deva

MasculineSingularDualPlural
Nominativemātṛbandhuḥ mātṛbandhū mātṛbandhavaḥ
Vocativemātṛbandho mātṛbandhū mātṛbandhavaḥ
Accusativemātṛbandhum mātṛbandhū mātṛbandhūn
Instrumentalmātṛbandhunā mātṛbandhubhyām mātṛbandhubhiḥ
Dativemātṛbandhave mātṛbandhubhyām mātṛbandhubhyaḥ
Ablativemātṛbandhoḥ mātṛbandhubhyām mātṛbandhubhyaḥ
Genitivemātṛbandhoḥ mātṛbandhvoḥ mātṛbandhūnām
Locativemātṛbandhau mātṛbandhvoḥ mātṛbandhuṣu

Compound mātṛbandhu -

Adverb -mātṛbandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria