Declension table of ?mātṛṣvasrīya

Deva

MasculineSingularDualPlural
Nominativemātṛṣvasrīyaḥ mātṛṣvasrīyau mātṛṣvasrīyāḥ
Vocativemātṛṣvasrīya mātṛṣvasrīyau mātṛṣvasrīyāḥ
Accusativemātṛṣvasrīyam mātṛṣvasrīyau mātṛṣvasrīyān
Instrumentalmātṛṣvasrīyeṇa mātṛṣvasrīyābhyām mātṛṣvasrīyaiḥ mātṛṣvasrīyebhiḥ
Dativemātṛṣvasrīyāya mātṛṣvasrīyābhyām mātṛṣvasrīyebhyaḥ
Ablativemātṛṣvasrīyāt mātṛṣvasrīyābhyām mātṛṣvasrīyebhyaḥ
Genitivemātṛṣvasrīyasya mātṛṣvasrīyayoḥ mātṛṣvasrīyāṇām
Locativemātṛṣvasrīye mātṛṣvasrīyayoḥ mātṛṣvasrīyeṣu

Compound mātṛṣvasrīya -

Adverb -mātṛṣvasrīyam -mātṛṣvasrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria