Declension table of ?māsikaśrāddhanirṇaya

Deva

MasculineSingularDualPlural
Nominativemāsikaśrāddhanirṇayaḥ māsikaśrāddhanirṇayau māsikaśrāddhanirṇayāḥ
Vocativemāsikaśrāddhanirṇaya māsikaśrāddhanirṇayau māsikaśrāddhanirṇayāḥ
Accusativemāsikaśrāddhanirṇayam māsikaśrāddhanirṇayau māsikaśrāddhanirṇayān
Instrumentalmāsikaśrāddhanirṇayena māsikaśrāddhanirṇayābhyām māsikaśrāddhanirṇayaiḥ māsikaśrāddhanirṇayebhiḥ
Dativemāsikaśrāddhanirṇayāya māsikaśrāddhanirṇayābhyām māsikaśrāddhanirṇayebhyaḥ
Ablativemāsikaśrāddhanirṇayāt māsikaśrāddhanirṇayābhyām māsikaśrāddhanirṇayebhyaḥ
Genitivemāsikaśrāddhanirṇayasya māsikaśrāddhanirṇayayoḥ māsikaśrāddhanirṇayānām
Locativemāsikaśrāddhanirṇaye māsikaśrāddhanirṇayayoḥ māsikaśrāddhanirṇayeṣu

Compound māsikaśrāddhanirṇaya -

Adverb -māsikaśrāddhanirṇayam -māsikaśrāddhanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria