Declension table of ?māsapraveśasāriṇī

Deva

FeminineSingularDualPlural
Nominativemāsapraveśasāriṇī māsapraveśasāriṇyau māsapraveśasāriṇyaḥ
Vocativemāsapraveśasāriṇi māsapraveśasāriṇyau māsapraveśasāriṇyaḥ
Accusativemāsapraveśasāriṇīm māsapraveśasāriṇyau māsapraveśasāriṇīḥ
Instrumentalmāsapraveśasāriṇyā māsapraveśasāriṇībhyām māsapraveśasāriṇībhiḥ
Dativemāsapraveśasāriṇyai māsapraveśasāriṇībhyām māsapraveśasāriṇībhyaḥ
Ablativemāsapraveśasāriṇyāḥ māsapraveśasāriṇībhyām māsapraveśasāriṇībhyaḥ
Genitivemāsapraveśasāriṇyāḥ māsapraveśasāriṇyoḥ māsapraveśasāriṇīnām
Locativemāsapraveśasāriṇyām māsapraveśasāriṇyoḥ māsapraveśasāriṇīṣu

Compound māsapraveśasāriṇi - māsapraveśasāriṇī -

Adverb -māsapraveśasāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria