Declension table of ?māsaka

Deva

MasculineSingularDualPlural
Nominativemāsakaḥ māsakau māsakāḥ
Vocativemāsaka māsakau māsakāḥ
Accusativemāsakam māsakau māsakān
Instrumentalmāsakena māsakābhyām māsakaiḥ māsakebhiḥ
Dativemāsakāya māsakābhyām māsakebhyaḥ
Ablativemāsakāt māsakābhyām māsakebhyaḥ
Genitivemāsakasya māsakayoḥ māsakānām
Locativemāsake māsakayoḥ māsakeṣu

Compound māsaka -

Adverb -māsakam -māsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria