Declension table of ?māsajātā

Deva

FeminineSingularDualPlural
Nominativemāsajātā māsajāte māsajātāḥ
Vocativemāsajāte māsajāte māsajātāḥ
Accusativemāsajātām māsajāte māsajātāḥ
Instrumentalmāsajātayā māsajātābhyām māsajātābhiḥ
Dativemāsajātāyai māsajātābhyām māsajātābhyaḥ
Ablativemāsajātāyāḥ māsajātābhyām māsajātābhyaḥ
Genitivemāsajātāyāḥ māsajātayoḥ māsajātānām
Locativemāsajātāyām māsajātayoḥ māsajātāsu

Adverb -māsajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria