Declension table of ?māsāvadhika

Deva

NeuterSingularDualPlural
Nominativemāsāvadhikam māsāvadhike māsāvadhikāni
Vocativemāsāvadhika māsāvadhike māsāvadhikāni
Accusativemāsāvadhikam māsāvadhike māsāvadhikāni
Instrumentalmāsāvadhikena māsāvadhikābhyām māsāvadhikaiḥ
Dativemāsāvadhikāya māsāvadhikābhyām māsāvadhikebhyaḥ
Ablativemāsāvadhikāt māsāvadhikābhyām māsāvadhikebhyaḥ
Genitivemāsāvadhikasya māsāvadhikayoḥ māsāvadhikānām
Locativemāsāvadhike māsāvadhikayoḥ māsāvadhikeṣu

Compound māsāvadhika -

Adverb -māsāvadhikam -māsāvadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria