Declension table of ?māsāvadhika

Deva

MasculineSingularDualPlural
Nominativemāsāvadhikaḥ māsāvadhikau māsāvadhikāḥ
Vocativemāsāvadhika māsāvadhikau māsāvadhikāḥ
Accusativemāsāvadhikam māsāvadhikau māsāvadhikān
Instrumentalmāsāvadhikena māsāvadhikābhyām māsāvadhikaiḥ māsāvadhikebhiḥ
Dativemāsāvadhikāya māsāvadhikābhyām māsāvadhikebhyaḥ
Ablativemāsāvadhikāt māsāvadhikābhyām māsāvadhikebhyaḥ
Genitivemāsāvadhikasya māsāvadhikayoḥ māsāvadhikānām
Locativemāsāvadhike māsāvadhikayoḥ māsāvadhikeṣu

Compound māsāvadhika -

Adverb -māsāvadhikam -māsāvadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria