Declension table of ?māsārdhamāsa

Deva

MasculineSingularDualPlural
Nominativemāsārdhamāsaḥ māsārdhamāsau māsārdhamāsāḥ
Vocativemāsārdhamāsa māsārdhamāsau māsārdhamāsāḥ
Accusativemāsārdhamāsam māsārdhamāsau māsārdhamāsān
Instrumentalmāsārdhamāsena māsārdhamāsābhyām māsārdhamāsaiḥ māsārdhamāsebhiḥ
Dativemāsārdhamāsāya māsārdhamāsābhyām māsārdhamāsebhyaḥ
Ablativemāsārdhamāsāt māsārdhamāsābhyām māsārdhamāsebhyaḥ
Genitivemāsārdhamāsasya māsārdhamāsayoḥ māsārdhamāsānām
Locativemāsārdhamāse māsārdhamāsayoḥ māsārdhamāseṣu

Compound māsārdhamāsa -

Adverb -māsārdhamāsam -māsārdhamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria