Declension table of ?māsānumāsika

Deva

NeuterSingularDualPlural
Nominativemāsānumāsikam māsānumāsike māsānumāsikāni
Vocativemāsānumāsika māsānumāsike māsānumāsikāni
Accusativemāsānumāsikam māsānumāsike māsānumāsikāni
Instrumentalmāsānumāsikena māsānumāsikābhyām māsānumāsikaiḥ
Dativemāsānumāsikāya māsānumāsikābhyām māsānumāsikebhyaḥ
Ablativemāsānumāsikāt māsānumāsikābhyām māsānumāsikebhyaḥ
Genitivemāsānumāsikasya māsānumāsikayoḥ māsānumāsikānām
Locativemāsānumāsike māsānumāsikayoḥ māsānumāsikeṣu

Compound māsānumāsika -

Adverb -māsānumāsikam -māsānumāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria