Declension table of ?māsādhipati

Deva

MasculineSingularDualPlural
Nominativemāsādhipatiḥ māsādhipatī māsādhipatayaḥ
Vocativemāsādhipate māsādhipatī māsādhipatayaḥ
Accusativemāsādhipatim māsādhipatī māsādhipatīn
Instrumentalmāsādhipatinā māsādhipatibhyām māsādhipatibhiḥ
Dativemāsādhipataye māsādhipatibhyām māsādhipatibhyaḥ
Ablativemāsādhipateḥ māsādhipatibhyām māsādhipatibhyaḥ
Genitivemāsādhipateḥ māsādhipatyoḥ māsādhipatīnām
Locativemāsādhipatau māsādhipatyoḥ māsādhipatiṣu

Compound māsādhipati -

Adverb -māsādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria