Declension table of ?mānotsekaparākramavyasaninī

Deva

FeminineSingularDualPlural
Nominativemānotsekaparākramavyasaninī mānotsekaparākramavyasaninyau mānotsekaparākramavyasaninyaḥ
Vocativemānotsekaparākramavyasanini mānotsekaparākramavyasaninyau mānotsekaparākramavyasaninyaḥ
Accusativemānotsekaparākramavyasaninīm mānotsekaparākramavyasaninyau mānotsekaparākramavyasaninīḥ
Instrumentalmānotsekaparākramavyasaninyā mānotsekaparākramavyasaninībhyām mānotsekaparākramavyasaninībhiḥ
Dativemānotsekaparākramavyasaninyai mānotsekaparākramavyasaninībhyām mānotsekaparākramavyasaninībhyaḥ
Ablativemānotsekaparākramavyasaninyāḥ mānotsekaparākramavyasaninībhyām mānotsekaparākramavyasaninībhyaḥ
Genitivemānotsekaparākramavyasaninyāḥ mānotsekaparākramavyasaninyoḥ mānotsekaparākramavyasaninīnām
Locativemānotsekaparākramavyasaninyām mānotsekaparākramavyasaninyoḥ mānotsekaparākramavyasaninīṣu

Compound mānotsekaparākramavyasanini - mānotsekaparākramavyasaninī -

Adverb -mānotsekaparākramavyasanini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria