Declension table of ?mānotsekaparākramavyasanin

Deva

MasculineSingularDualPlural
Nominativemānotsekaparākramavyasanī mānotsekaparākramavyasaninau mānotsekaparākramavyasaninaḥ
Vocativemānotsekaparākramavyasanin mānotsekaparākramavyasaninau mānotsekaparākramavyasaninaḥ
Accusativemānotsekaparākramavyasaninam mānotsekaparākramavyasaninau mānotsekaparākramavyasaninaḥ
Instrumentalmānotsekaparākramavyasaninā mānotsekaparākramavyasanibhyām mānotsekaparākramavyasanibhiḥ
Dativemānotsekaparākramavyasanine mānotsekaparākramavyasanibhyām mānotsekaparākramavyasanibhyaḥ
Ablativemānotsekaparākramavyasaninaḥ mānotsekaparākramavyasanibhyām mānotsekaparākramavyasanibhyaḥ
Genitivemānotsekaparākramavyasaninaḥ mānotsekaparākramavyasaninoḥ mānotsekaparākramavyasaninām
Locativemānotsekaparākramavyasanini mānotsekaparākramavyasaninoḥ mānotsekaparākramavyasaniṣu

Compound mānotsekaparākramavyasani -

Adverb -mānotsekaparākramavyasani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria