Declension table of ?mānavatā

Deva

FeminineSingularDualPlural
Nominativemānavatā mānavate mānavatāḥ
Vocativemānavate mānavate mānavatāḥ
Accusativemānavatām mānavate mānavatāḥ
Instrumentalmānavatayā mānavatābhyām mānavatābhiḥ
Dativemānavatāyai mānavatābhyām mānavatābhyaḥ
Ablativemānavatāyāḥ mānavatābhyām mānavatābhyaḥ
Genitivemānavatāyāḥ mānavatayoḥ mānavatānām
Locativemānavatāyām mānavatayoḥ mānavatāsu

Adverb -mānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria