Declension table of ?mānavat

Deva

MasculineSingularDualPlural
Nominativemānavān mānavantau mānavantaḥ
Vocativemānavan mānavantau mānavantaḥ
Accusativemānavantam mānavantau mānavataḥ
Instrumentalmānavatā mānavadbhyām mānavadbhiḥ
Dativemānavate mānavadbhyām mānavadbhyaḥ
Ablativemānavataḥ mānavadbhyām mānavadbhyaḥ
Genitivemānavataḥ mānavatoḥ mānavatām
Locativemānavati mānavatoḥ mānavatsu

Compound mānavat -

Adverb -mānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria