Declension table of ?mānasthalaka

Deva

MasculineSingularDualPlural
Nominativemānasthalakaḥ mānasthalakau mānasthalakāḥ
Vocativemānasthalaka mānasthalakau mānasthalakāḥ
Accusativemānasthalakam mānasthalakau mānasthalakān
Instrumentalmānasthalakena mānasthalakābhyām mānasthalakaiḥ mānasthalakebhiḥ
Dativemānasthalakāya mānasthalakābhyām mānasthalakebhyaḥ
Ablativemānasthalakāt mānasthalakābhyām mānasthalakebhyaḥ
Genitivemānasthalakasya mānasthalakayoḥ mānasthalakānām
Locativemānasthalake mānasthalakayoḥ mānasthalakeṣu

Compound mānasthalaka -

Adverb -mānasthalakam -mānasthalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria