Declension table of ?mānasiṃhakīrtimuktāvalī

Deva

FeminineSingularDualPlural
Nominativemānasiṃhakīrtimuktāvalī mānasiṃhakīrtimuktāvalyau mānasiṃhakīrtimuktāvalyaḥ
Vocativemānasiṃhakīrtimuktāvali mānasiṃhakīrtimuktāvalyau mānasiṃhakīrtimuktāvalyaḥ
Accusativemānasiṃhakīrtimuktāvalīm mānasiṃhakīrtimuktāvalyau mānasiṃhakīrtimuktāvalīḥ
Instrumentalmānasiṃhakīrtimuktāvalyā mānasiṃhakīrtimuktāvalībhyām mānasiṃhakīrtimuktāvalībhiḥ
Dativemānasiṃhakīrtimuktāvalyai mānasiṃhakīrtimuktāvalībhyām mānasiṃhakīrtimuktāvalībhyaḥ
Ablativemānasiṃhakīrtimuktāvalyāḥ mānasiṃhakīrtimuktāvalībhyām mānasiṃhakīrtimuktāvalībhyaḥ
Genitivemānasiṃhakīrtimuktāvalyāḥ mānasiṃhakīrtimuktāvalyoḥ mānasiṃhakīrtimuktāvalīnām
Locativemānasiṃhakīrtimuktāvalyām mānasiṃhakīrtimuktāvalyoḥ mānasiṃhakīrtimuktāvalīṣu

Compound mānasiṃhakīrtimuktāvali - mānasiṃhakīrtimuktāvalī -

Adverb -mānasiṃhakīrtimuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria