Declension table of ?mānampaca

Deva

NeuterSingularDualPlural
Nominativemānampacam mānampace mānampacāni
Vocativemānampaca mānampace mānampacāni
Accusativemānampacam mānampace mānampacāni
Instrumentalmānampacena mānampacābhyām mānampacaiḥ
Dativemānampacāya mānampacābhyām mānampacebhyaḥ
Ablativemānampacāt mānampacābhyām mānampacebhyaḥ
Genitivemānampacasya mānampacayoḥ mānampacānām
Locativemānampace mānampacayoḥ mānampaceṣu

Compound mānampaca -

Adverb -mānampacam -mānampacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria