Declension table of ?mānakathana

Deva

NeuterSingularDualPlural
Nominativemānakathanam mānakathane mānakathanāni
Vocativemānakathana mānakathane mānakathanāni
Accusativemānakathanam mānakathane mānakathanāni
Instrumentalmānakathanena mānakathanābhyām mānakathanaiḥ
Dativemānakathanāya mānakathanābhyām mānakathanebhyaḥ
Ablativemānakathanāt mānakathanābhyām mānakathanebhyaḥ
Genitivemānakathanasya mānakathanayoḥ mānakathanānām
Locativemānakathane mānakathanayoḥ mānakathaneṣu

Compound mānakathana -

Adverb -mānakathanam -mānakathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria