Declension table of ?mānakṣati

Deva

FeminineSingularDualPlural
Nominativemānakṣatiḥ mānakṣatī mānakṣatayaḥ
Vocativemānakṣate mānakṣatī mānakṣatayaḥ
Accusativemānakṣatim mānakṣatī mānakṣatīḥ
Instrumentalmānakṣatyā mānakṣatibhyām mānakṣatibhiḥ
Dativemānakṣatyai mānakṣataye mānakṣatibhyām mānakṣatibhyaḥ
Ablativemānakṣatyāḥ mānakṣateḥ mānakṣatibhyām mānakṣatibhyaḥ
Genitivemānakṣatyāḥ mānakṣateḥ mānakṣatyoḥ mānakṣatīnām
Locativemānakṣatyām mānakṣatau mānakṣatyoḥ mānakṣatiṣu

Compound mānakṣati -

Adverb -mānakṣati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria