Declension table of ?mānāsakta

Deva

MasculineSingularDualPlural
Nominativemānāsaktaḥ mānāsaktau mānāsaktāḥ
Vocativemānāsakta mānāsaktau mānāsaktāḥ
Accusativemānāsaktam mānāsaktau mānāsaktān
Instrumentalmānāsaktena mānāsaktābhyām mānāsaktaiḥ mānāsaktebhiḥ
Dativemānāsaktāya mānāsaktābhyām mānāsaktebhyaḥ
Ablativemānāsaktāt mānāsaktābhyām mānāsaktebhyaḥ
Genitivemānāsaktasya mānāsaktayoḥ mānāsaktānām
Locativemānāsakte mānāsaktayoḥ mānāsakteṣu

Compound mānāsakta -

Adverb -mānāsaktam -mānāsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria