Declension table of ?mānāṅgulamahātantra

Deva

NeuterSingularDualPlural
Nominativemānāṅgulamahātantram mānāṅgulamahātantre mānāṅgulamahātantrāṇi
Vocativemānāṅgulamahātantra mānāṅgulamahātantre mānāṅgulamahātantrāṇi
Accusativemānāṅgulamahātantram mānāṅgulamahātantre mānāṅgulamahātantrāṇi
Instrumentalmānāṅgulamahātantreṇa mānāṅgulamahātantrābhyām mānāṅgulamahātantraiḥ
Dativemānāṅgulamahātantrāya mānāṅgulamahātantrābhyām mānāṅgulamahātantrebhyaḥ
Ablativemānāṅgulamahātantrāt mānāṅgulamahātantrābhyām mānāṅgulamahātantrebhyaḥ
Genitivemānāṅgulamahātantrasya mānāṅgulamahātantrayoḥ mānāṅgulamahātantrāṇām
Locativemānāṅgulamahātantre mānāṅgulamahātantrayoḥ mānāṅgulamahātantreṣu

Compound mānāṅgulamahātantra -

Adverb -mānāṅgulamahātantram -mānāṅgulamahātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria