Declension table of ?mānādhika

Deva

MasculineSingularDualPlural
Nominativemānādhikaḥ mānādhikau mānādhikāḥ
Vocativemānādhika mānādhikau mānādhikāḥ
Accusativemānādhikam mānādhikau mānādhikān
Instrumentalmānādhikena mānādhikābhyām mānādhikaiḥ mānādhikebhiḥ
Dativemānādhikāya mānādhikābhyām mānādhikebhyaḥ
Ablativemānādhikāt mānādhikābhyām mānādhikebhyaḥ
Genitivemānādhikasya mānādhikayoḥ mānādhikānām
Locativemānādhike mānādhikayoḥ mānādhikeṣu

Compound mānādhika -

Adverb -mānādhikam -mānādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria