Declension table of ?mākṣikaphala

Deva

MasculineSingularDualPlural
Nominativemākṣikaphalaḥ mākṣikaphalau mākṣikaphalāḥ
Vocativemākṣikaphala mākṣikaphalau mākṣikaphalāḥ
Accusativemākṣikaphalam mākṣikaphalau mākṣikaphalān
Instrumentalmākṣikaphalena mākṣikaphalābhyām mākṣikaphalaiḥ mākṣikaphalebhiḥ
Dativemākṣikaphalāya mākṣikaphalābhyām mākṣikaphalebhyaḥ
Ablativemākṣikaphalāt mākṣikaphalābhyām mākṣikaphalebhyaḥ
Genitivemākṣikaphalasya mākṣikaphalayoḥ mākṣikaphalānām
Locativemākṣikaphale mākṣikaphalayoḥ mākṣikaphaleṣu

Compound mākṣikaphala -

Adverb -mākṣikaphalam -mākṣikaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria