Declension table of ?mākṣika

Deva

NeuterSingularDualPlural
Nominativemākṣikam mākṣike mākṣikāṇi
Vocativemākṣika mākṣike mākṣikāṇi
Accusativemākṣikam mākṣike mākṣikāṇi
Instrumentalmākṣikeṇa mākṣikābhyām mākṣikaiḥ
Dativemākṣikāya mākṣikābhyām mākṣikebhyaḥ
Ablativemākṣikāt mākṣikābhyām mākṣikebhyaḥ
Genitivemākṣikasya mākṣikayoḥ mākṣikāṇām
Locativemākṣike mākṣikayoḥ mākṣikeṣu

Compound mākṣika -

Adverb -mākṣikam -mākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria