Declension table of ?māhitya

Deva

MasculineSingularDualPlural
Nominativemāhityaḥ māhityau māhityāḥ
Vocativemāhitya māhityau māhityāḥ
Accusativemāhityam māhityau māhityān
Instrumentalmāhityena māhityābhyām māhityaiḥ māhityebhiḥ
Dativemāhityāya māhityābhyām māhityebhyaḥ
Ablativemāhityāt māhityābhyām māhityebhyaḥ
Genitivemāhityasya māhityayoḥ māhityānām
Locativemāhitye māhityayoḥ māhityeṣu

Compound māhitya -

Adverb -māhityam -māhityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria