Declension table of ?māhitā

Deva

FeminineSingularDualPlural
Nominativemāhitā māhite māhitāḥ
Vocativemāhite māhite māhitāḥ
Accusativemāhitām māhite māhitāḥ
Instrumentalmāhitayā māhitābhyām māhitābhiḥ
Dativemāhitāyai māhitābhyām māhitābhyaḥ
Ablativemāhitāyāḥ māhitābhyām māhitābhyaḥ
Genitivemāhitāyāḥ māhitayoḥ māhitānām
Locativemāhitāyām māhitayoḥ māhitāsu

Adverb -māhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria