Declension table of ?māhita

Deva

MasculineSingularDualPlural
Nominativemāhitaḥ māhitau māhitāḥ
Vocativemāhita māhitau māhitāḥ
Accusativemāhitam māhitau māhitān
Instrumentalmāhitena māhitābhyām māhitaiḥ māhitebhiḥ
Dativemāhitāya māhitābhyām māhitebhyaḥ
Ablativemāhitāt māhitābhyām māhitebhyaḥ
Genitivemāhitasya māhitayoḥ māhitānām
Locativemāhite māhitayoḥ māhiteṣu

Compound māhita -

Adverb -māhitam -māhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria